DETAILS, FICTION AND BHAIRAV KAVACH

Details, Fiction and bhairav kavach

Details, Fiction and bhairav kavach

Blog Article



एतत् कवचमीशान तव स्नेहात् प्रकाशितम्

डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

ॐ सहस्रारे महाचक्र कर्पूर धवले गुरुः

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा

संहारभैरवः पायादीशान्यां च महेश्वरः ।

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।

अनेन कवचेनैव रक्षां कृत्वा विचक्षणः ।

केन सिद्धिं ददात्याशु काली त्रैलोक्यमोहन ॥ १॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

हाकिनी click here पुत्रकः पातु दारास्तु लाकिनी सुतः



ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

न देयं पर शिष्येभ्यः कृपणेभ्यश्च शंकर।।

Report this page